मध्याना आरती
श्री सच्चिदानन्द समर्ध सद्गुरु सायिनाध महराज् की जै.
१ - अभ्मग
घेउनि पञ्चाकरती | करूबाबान्सी आरती |
करूसायीसी आरती | करूबाबान्सी आरती || १ ||
उठा उठा हो बान् धव | ओवालु हरमाधव ||
सायीरामाधव || ओवालु हरमाधव || २ ||
करूनियास्धिरमन | पाहुगम्भीरहेध्याना ||
सायीचे हेध्याना || पाहुगम्भीर हेध्याना || ३ ||
क्रुष्ण नाधा दत्तसायि | जडोचित्ततुझे पायी ||
चित्त(दत्त) बाबासायी || जडोचित्ततुझे पायी || ४ ||
(२ - अ) आरती
आरति सायिबाबा | सौख्यादातारजीवा |
चरणारजतालि | ध्यावादासाविसाव, भक्तांविसाव आरतिसायिबाबा
जालुनिय आनङ्ग | स्वस्वरूपिरहेदङ्ग |
मुमुक्ष जनदावि | निजडोला श्रीरङ्ग डोला श्रीरङ्ग आरतिसायिबाबा || १ ||
जयमनीजैसाभाव | तयतैसाअनुभाव ||
दाविसिदयाघना | ऐसीतुझीहिमाव तुझीहिमाव आरतिसायिबाबा
तुमचेनामद्याता | हरे संस्क्रुति व्याधा |
अगाधतवकरणीमार्गदाविसि अनाधा || दाविसि अनाधा आरतिसायिबाबा
कलियुगि अवतार | सगुणपरब्रह्मसचार |
अवतार्णझालासे | स्वामिदत्तादिगम्बर दत्तादिगम्बर || आरति सायिबाबा |
आठादिवसा गुरुवारी | भक्तकरीति वारी |
प्रभुपद पहावया | भवभय निवारिभयानिवारि || आरतिसायिबाबा |
माझा निजद्रव्य ठेव | तव चरणरजसेवा
मागणे हेचि आता | त ुह्म देवादिदेवा देवादिवा || आरतिसायिबाबा
इच्चिता दीन चाताक | निर्मल तोय निज सूख |
पाजवेमाधवाय | सम्भाल आपुलिभाक आपुलिभाक ||
आरति सायिबाबा | सौख्यादातारजीवा |
चरणारजतालि | ध्यावादासाविसाव, भक्तांविसाव आरतिसायिबाबा
(२ - ब) आरती
जयदेव जयदेव दत्ता अवदूत | ओसायि अवदूत |
जोडुनि करतव चरणीठेवितोमाधा | जयदेव जयदेव ||
अवतरसीतू येता धर्मान् ते ग्लानी |
नास्तीकानाहीतू लाविसि निजभजनी |
दाविसिनानालीला असङ्ख्यरूपानी |
हरिसी देवान् चेतू सङ्कट दिनरजनी ||
जयदेव जयदेव दत्ता अवदूत | ओसायि अवदूत |
जोडुनि करतव चरणीठेवितोमाधा | जयदेव जयदेव || १ ||
यव्वनस्वरूपी एक्यादर्शन त्वादि धले |
संशय निरसुनिया तद्वैताघालविले |
गोपिचन्दा मन्दात्वाञ्ची उद्दरिले |
मोमिन वंशी जन्मुनि लोका तारियले ||
जयदेव जयदेव दत्ता अवदूत | ओसायि अवदूत |
जोडुनि करतव चरणीठेवितोमाधा | जयदेव जयदेव || २ ||
भेदतत्त्वहिन्दू यवना न् चाकाही |
दावायासिझूलापुनरपिनरदेही |
पाहसि प्रेमाने न् तू हिन्दुयवनाहि |
दाविसि आत्मत्वाने व्यापक् हसायी ||
जयदेव जयदेव दत्ता अवदूत | ओसायि अवदूत |
जोडुनि करतव चरणीठेवितोमाधा | जयदेव जयदेव || ३ ||
देवसायिनाधा त्वत्पदनत ह्वाने |
परमायामोहित जनमोचन झुणिह्वाने |
तत्क्रुपया सकलान् चे सङ्कटनिरसावे |
देशिल तरिदेत्वद्रुश क्रुष्णानेगाने ||
जयदेव जयदेव दत्ता अवदूत | ओसायि अवदूत |
जोडुनि करतव चरणीठेवितोमाधा | जयदेव जयदेव || ४ ||
(३) अभंग
शिरिडि माझे पण्डरिपुर | सायिबाबारमावर ||
बाबारमवर – सायिबाबारमवर || १ ||
शुद्दभक्तिचन्द्र भागा | भावपुण्डलीकजागा ||
पुण्डलीक जागा – भावपुण्डलीकजागा || २ ||
यहोयाहो अवघे जन | करूबाबान्सीवन्दन ||
सायिसीवन्दन – करूबाबान्सीवन्दन || ३ ||
गणूह्मणे बाबासायी | दावपावमाझे आई ||
पावमाझे आई – दावपावमाझे आई || ४ ||
(४) नमन
घालीन लोटाङ्गण वन्दीन चरण
डोल्यानिपाहीनरूपतुझे ||
प्रेमे आलिङ्गन आनन्देपूजिन्
भावे ओवालिन ह्मणेनामा || १ ||
त्वमेव माता च पिता त्वमेव
त्वमेवबन्दुश्च सखात्वमेव ||
त्वमेव विद्या द्रविणं त्वमेव
त्वमेव सर्वं ममदेवदेव || २ ||
कायेन वाचा मनचेन्द्रियेर्वा
बुद्द्यात्मनावा प्रक्रुति स्वभावात् ||
करोमि यद्यत्सकलं परस्मै
नारायणा येति समर्पयामी || ३ ||
अच्युतङ्केशवं रामनारायणं
क्रुष्णदामोदरं वासुदेवं हरिं ||
श्रीधरं माधवं गोपिकावल्लभं
जानकीनायकं रामचन्द्रं भजे || ४ ||
(5) नमस्मरण
हरेराम हरेराम रामराम हरे हरे |
हरेक्रुष्ण हरेक्रुष्ण क्रुष्ण क्रुष्ण हरे हरे॥
श्री गुरुदेवदत्त
(6) पुष्पांजलि
हरि: ॐ यज्गेन यज्ग मयजन्त देवास्तानिधर्माणि प्रधमान्यासन्
तेहनाकं महिमान्: सचन्त यत्र पूर्वेसाद्यास्सन्तिदेवा ||
ॐ राजाधिराजाय पसह्यसाहिने नमोवयं वै श्रवणाय कुर्महे |
समेकामान् कामकामाय मह्यं कामेश्वरो वैश्रवणो ददातु |
कुबेराय वैश्रवणाया महाराजायनम: |
ॐ स्वस्ती | साम्राज्यं भोज्यं
स्वाराज्यं वैराज्यं पारमेष्ट्यंराज्यं
महाराज्य माधिपत्यमयं समन्तपर्या
ईश्या स्सार्वभौम स्सार्वा युषान्
तादापदार्दात् प्रुधिव्यैसमुद्र पर्यान्ताया
एकराल्लिति | तदप्येष श्लोकोबिगीतो मरुत:
परिवेष्टोरो मरुत्त स्यावसन् ग्रुहे |
आविक्षितस्यकाम प्रेर् विश्वेदेवासभासद इति ||
श्री नारायणवासुदेव सच्चिदानन्द सद्गुरु सायिनाध् महाराज् कि जै ||
(७) नमस्करशतका
अनन्ता तुलाते कसेरे स्तवावे |
अनन्तातुलाते कसेरे नमावे ||
अनन्ता मुखाचा शिणे शेष गाता |
नमस्कार साष्टाङ्ग श्री सायिनाध || १ ||
स्मरावे मनीत्वत्पदा नित्यभावे |
उरावे तरीभक्ति साठी स्वभावे ||
तरावेजगा तारुनी मायताता |
नमस्कार साष्टाङ्ग श्रीसायिनाधा || २ ||
वसेजो सदा दावया सन्तलीला |
दिसे आज्ग्य लोकापरी जोजनाला ||
परी अन्तरीज्ग्यान कैवल्य दाता |
नमस्कार साष्टाङ्ग श्रीसायिनाधा || ३ ||
भरालाधला जन्महा मानवाचा |
नरासार्धका साधनीभूतसाचा ||
धरूसायी प्रेमा गलायाअहन्ता |
नमस्कार साष्टाङ्ग श्री सायिनाधा || ४ ||
धरावे करीसान अल्पज्ग्यबाला |
करावे अह्माधन्य चुम्भोनिगाला ||
मुखीघाल प्रेमेखराग्रास अता |
नमस्कार साष्टाङ्ग श्री सायिनाधा |
सुरादीक ज्याञ्च्या पदा वन्दिताती || ५ ||
सुकादीक जाते समानत्वदेती |
शुक़ादिक ज्यानते समानत्व देती ||
प्रयागादितीर्धे पदी नम्रहोता |
नमस्कार साष्टाङ्ग श्री सायिनाधा || ६ ||
तुझ्या ज्यापदा पाहता गोपबाली |
सदारङ्गली चित्स्वरूपी मिलाली ||
करीरासक्रीडा सवे क्रुष्णनाधा |
नमस्कार साष्टाङ्ग श्री सायिनाधा || ७ ||
तुलामागतो मागणे एकद्यावे |
कराजोडितो दीन अत्यन्त भावे ||
भवीमोहनीराज हातारि आता |
नमस्कार साष्टाङ्ग श्री सायिनाधा || ८ ||
(8) प्रार्थना
ऐसा येईबा | सायि दिगम्बरा |
अक्षयरूप अवतारा । सर्वहिव्यापक तू |
श्रुतुसारा | अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा ||
काशीस्नान जप प्रतिदिवसी | कोलापुरभिक्षेसी ||
निर्मलनदि तुङ्गा जलप्रासी | निद्रामाहुरदेशी || ईसा ये यीबा || १ ||
झेलीलोम्बतसे वामकरी | त्रिशूल ढमरूधारि |
भक्तावरदसदा सुखकारी | देशील मुक्तीचारी || ईसा ये यीबा || २ ||
पायिपादुका | जपमाला कमण्डलूम्रुगचाला |
धारणकरिशीबा | नागजटामुकुट शोभतोमाधा | ईसा ये यीबा || ३ ||
तत्पर तुझ्याया जेध्यानी | अक्षयत्वाञ्चेसदवी |
लक्ष्मीवासकरी दिनरजनी | रक्षसिसङ्कट वारुनि || ईसा ये यीबा || ४ ||
यापरिध्यान तुझे गुरुराया | द्रुश्य करीनयनाया |
पूर्णानन्द सुखेहीकाया | लाविसिहरि गुणगाया | ईसा ये यीबा || ५ ||
सायि दिगम्बर अक्षय रूप अवतारा सर्वहिव्यापक तू |
श्रुतिसारा अनसूयात्रिकुमारा(बाबाये) महाराजे ईबा ||
(9) श्रीसाईनाथमहिम्नस्त्रोत्रम
सदासत्स्वरूपं चिदानन्दकन्दं जगत्समभव्स्तंसंहरहेतुम |
स्वभक्तेच्चया मानुषं दर्शयन्तं
नमामीश्वरं सद्गुरुं सायिनाधं || १ ||
भवध्वान्त विध्वंस मार्ताण्डमीड्यं
मनोवागतीतं मुनिर् ध्यान गम्यं |
जगद्व्यापकं निर्मलं निर्गुणन्त्वां
नमामीश्वरं सद्गुरुं सायिनाधं || २ ||
भवाम्भोदि मग्नार्धि तानां जनानां
स्वपादाश्रितानां स्वभक्ति प्रियाणां |
समुद्दारणार्धं कलौ सम्भवन्तं
नमामीश्वरं सद्गुरुं सायिनाधं || ३ ||
सदानिम्बव्रुक्षाधिकं साधयन्तं
नमामीश्वरं सद्गुरुं सायिनाधं || ४ ||
सदाकल्पव्रुक्षस्य तस्याधिमूले
भवद्भावबुद्द्या सपर्यादिसेवां |
न्रुणाङ्कुर्वताम्भुक्ति-मुक्ति प्रदन्तं
नमामीश्वरं सद्गुरुं सायिनाधं || ५ ||
अनेका श्रुता तर्क्यलीला विलासै:
समा विष्क्रुतेशान भास्वत्र्पभावं |
अहम्भावहीनं प्रसन्नात्मभावं
नमामीश्वरं सद्गुरुं सायिनाधं || ६ ||
सतांविश्रमाराममेवाभिरामं
सदासज्जनै संस्तुतं सन्नमद्भि: |
जनामोददं भक्त भद्र प्रदन्तं |
नमामीश्वरं सद्गुरुं सायिनाधं || ७ ||
अजन्माद्यमेकं परम्ब्रह्म साक्षात्
स्वयं सम्भवं राममेवानतीर्णं |
भवद्दर्शनात्सम्पुनीत: प्रभोहं
नमामीश्वरं सद्गुरुं सायिनाधं || ८ ||
श्रीसायिश क्रुपानिदे – खिलन्रुणां सर्वार्धसिद्दिप्रद
युष्मत्पादरज:प्रभावमतुलं धातापिवक्ताअक्षम: |
सद्भक्त्याश्शरणं क्रुताञ्जलिपुट: सम्प्राप्तितो – स्मिन् प्रभो
श्रीमत्सायिपरेश पाद कमलानाच्चरण्यंमम || ९ ||
सायिरूप धरराघोत्तमं
भक्तकाम विबुध द्रुमम्प्रभुं |
माययोपहत चित्त शुद्दये
चिन्तयाम्यहे म्महर्निशं मुदा || १० ||
शरत्सुधांशु प्रतिमम्प्रकाशं
क्रुपातपप्रतंवसायिनाध |
त्वदीयपादाब्ज समाश्रितानां
स्वच्चाययाताप मपाकरोतु || ११ ||
उपासनादैवत सायिनाध
स्मवैर्म योपासनि नास्तुवन्तं |
रमेन्मनोमे तवपादयुग्मे
भ्रुङ्गो यदाब्जे मकरन्दलुब्ध: || १२ ||
अनेकजन्मार्जितपाप सङ्क्षयो
भवेद्भवत्पाद सरोज दर्शनात् |
क्षमस्व सर्वानपराध पुञ्जकान्
प्रसीद सायिश सद्गुरोदयानिधे || १३ ||
श्रीसायिनाध चरणाम्रुतपूर्णचित्ता
तत्पाद सेवनरता स्सत तञ्च भक्त्या
संसार जन्यदुरितौघ विनिर्ग तास्ते
कैवल्य धाम परमं समवाप्नुवन्ति || १४ ||
स्तोत्रमे तत्पठेद्भक्त्या योन्नरस्तन्मनासदा |
सद्गुरो: सायिनाधस्यक्रुपापात्रं भवेद्भवं || १५ ||
(10) प्रार्थना
करचरणक्रुतं वाक्कायजङ्कर्मजंवा
श्रवणनयनजंवामानसंवा – पराधं |
विदितमविदितं वासर्वेमेतत्क्षमस्व
जयजयकरुणाद्भे श्री प्रभोसायिनाध || १ ||
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै
राजाधिराज योगिराज परब्रह्म श्रीसायिनाधामहराज्
श्री सच्चिदानन्द सद्गुरु सायिनाध् महराज् कि जै